Original

यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे ।ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ ॥ २९ ॥

Segmented

यदा अभिभवितुम् बाणैः न एव शक्नोमि तम् रणे ततो ऽहम् अस्त्रम् आतिष्ठम् वायव्यम् भरत-ऋषभ

Analysis

Word Lemma Parse
यदा यदा pos=i
अभिभवितुम् अभिभू pos=vi
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आतिष्ठम् आस्था pos=v,p=1,n=s,l=lan
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s