Original

अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः ।एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ॥ २८ ॥

Segmented

अणुः बृहत्-शिराः भूत्वा बृहत् च अणु-शिराः पुनः एकीभूतस् तदा राजन् सो ऽभ्यवर्तत माम् युधि

Analysis

Word Lemma Parse
अणुः अणु pos=a,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
बृहत् बृहन्त् pos=n,g=n,c=1,n=s
pos=i
अणु अणु pos=a,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एकीभूतस् एकीभू pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s