Original

ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः ।प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ॥ २५ ॥

Segmented

ततः शरैः दीप्त-मुखैः पत्त्रितैः अनुमन्त्रितैः प्रत्यविध्यम् अहम् तम् तु वज्रैः इव शिलोच्चयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरैः शर pos=n,g=m,c=3,n=p
दीप्त दीप् pos=va,comp=y,f=part
मुखैः मुख pos=n,g=m,c=3,n=p
पत्त्रितैः पत्त्रित pos=a,g=m,c=3,n=p
अनुमन्त्रितैः अनुमन्त्रय् pos=va,g=m,c=3,n=p,f=part
प्रत्यविध्यम् प्रतिव्यध् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
वज्रैः वज्र pos=n,g=m,c=3,n=p
इव इव pos=i
शिलोच्चयम् शिलोच्चय pos=n,g=m,c=2,n=s