Original

ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः ।तं चाहं शरवर्षेण महता समवाकिरम् ॥ २४ ॥

Segmented

ततो गिरिम् इव अत्यर्थम् आवृणोन् माम् महा-शरैः तम् च अहम् शर-वर्षेण महता समवाकिरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गिरिम् गिरि pos=n,g=m,c=2,n=s
इव इव pos=i
अत्यर्थम् अत्यर्थ pos=a,g=m,c=2,n=s
आवृणोन् आवृ pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
शरैः शर pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समवाकिरम् समवकृ pos=v,p=1,n=s,l=lan