Original

एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव ।स वर्ष्मवान्महाकायस्ततो मामभ्यधावत ॥ २३ ॥

Segmented

एष ते निशितैः बाणैः दर्पम् हन्मि स्थिरो भव स वर्ष्मवान् महा-कायः ततो माम् अभ्यधावत

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
दर्पम् दर्प pos=n,g=m,c=2,n=s
हन्मि हन् pos=v,p=1,n=s,l=lat
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
वर्ष्मवान् वर्ष्मवत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan