Original

युगपत्तत्किरातश्च विकृष्य बलवद्धनुः ।अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः ॥ २१ ॥

Segmented

युगपत् तत् किरातः च विकृष्य बलवद् धनुः अभ्याजघ्ने दृढतरम् कम्पयन्न् इव मे मनः

Analysis

Word Lemma Parse
युगपत् युगपद् pos=i
तत् तद् pos=n,g=n,c=2,n=s
किरातः किरात pos=n,g=m,c=1,n=s
pos=i
विकृष्य विकृष् pos=vi
बलवद् बलवत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अभ्याजघ्ने अभ्याहन् pos=v,p=1,n=s,l=lit
दृढतरम् दृढतर pos=a,g=n,c=2,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s