Original

ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी ।अताडयं शरेणाथ तद्भूतं लोमहर्षणम् ॥ २० ॥

Segmented

ततो ऽहम् धनुः आदाय तथा अक्षय्यौ महा-इषुधि अताडयम् शरेण अथ तद् भूतम् लोम-हर्षणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तथा तथा pos=i
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d
अताडयम् ताडय् pos=v,p=1,n=s,l=lan
शरेण शर pos=n,g=m,c=3,n=s
अथ अथ pos=i
तद् तद् pos=n,g=n,c=2,n=s
भूतम् भूत pos=n,g=n,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s