Original

अनु तस्यापरं भूतं महत्कैरातसंस्थितम् ।धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ॥ १९ ॥

Segmented

अनु तस्य अपरम् भूतम् महत् कैरात-संस्थितम् धनुः-बाण-असिमत् प्राप्तम् स्त्री-गण-अनुगतम् तदा

Analysis

Word Lemma Parse
अनु अनु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अपरम् अपर pos=n,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
कैरात कैरात pos=n,comp=y
संस्थितम् संस्था pos=va,g=n,c=1,n=s,f=part
धनुः धनुस् pos=n,comp=y
बाण बाण pos=n,comp=y
असिमत् असिमत् pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
गण गण pos=n,comp=y
अनुगतम् अनुगम् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i