Original

निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि ।संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ॥ १८ ॥

Segmented

निघ्नन् प्रोथेन पृथिवीम् विलिखंः चरणैः अपि सम्मृज् जठरेण उर्वीम् विवृत् च मुहुः मुहुः

Analysis

Word Lemma Parse
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
प्रोथेन प्रोथ pos=n,g=m,c=3,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
विलिखंः विलिख् pos=va,g=m,c=1,n=s,f=part
चरणैः चरण pos=n,g=m,c=3,n=p
अपि अपि pos=i
सम्मृज् सम्मृज् pos=va,g=m,c=1,n=s,f=part
जठरेण जठर pos=n,g=n,c=3,n=s
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
विवृत् विवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i