Original

चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते ।वराहसंस्थितं भूतं मत्समीपमुपागमत् ॥ १७ ॥

Segmented

चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते वराह-संस्थितम् भूतम् मद्-समीपम् उपागमत्

Analysis

Word Lemma Parse
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
समभिक्रान्ते समभिक्रम् pos=va,g=m,c=7,n=s,f=part
प्रथमे प्रथम pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
वराह वराह pos=n,comp=y
संस्थितम् संस्था pos=va,g=n,c=1,n=s,f=part
भूतम् भूत pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun