Original

ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा ।न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ॥ १६ ॥

Segmented

ऊर्ध्वबाहुः चतुर्थम् तु मासम् अस्मि स्थितस् तदा न च मे हीयते प्राणस् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
ऊर्ध्वबाहुः ऊर्ध्वबाहु pos=a,g=m,c=1,n=s
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
तु तु pos=i
मासम् मास pos=n,g=m,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
स्थितस् स्था pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
हीयते हा pos=v,p=3,n=s,l=lat
प्राणस् प्राण pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan