Original

द्वितीयश्चापि मे मासो जलं भक्षयतो गतः ।निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ॥ १५ ॥

Segmented

द्वितीयः च अपि मे मासो जलम् भक्षयतो गतः निराहारस् तृतीये ऽथ मासे पाण्डव-नन्दन

Analysis

Word Lemma Parse
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
मासो मास pos=n,g=m,c=1,n=s
जलम् जल pos=n,g=n,c=2,n=s
भक्षयतो भक्षय् pos=va,g=m,c=6,n=s,f=part
गतः गम् pos=va,g=m,c=1,n=s,f=part
निराहारस् निराहार pos=a,g=m,c=1,n=s
तृतीये तृतीय pos=a,g=m,c=7,n=s
ऽथ अथ pos=i
मासे मास pos=n,g=m,c=7,n=s
पाण्डव पाण्डव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s