Original

ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् ।तपोऽतप्यं महाराज मासं मूलफलाशनः ॥ १४ ॥

Segmented

ततो ऽहम् वचनात् तस्य गिरिम् आरुह्य शैशिरम् तपो ऽतप्यम् महा-राज मासम् मूल-फल-अशनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
शैशिरम् शैशिर pos=n,g=m,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
ऽतप्यम् तप् pos=v,p=1,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मासम् मास pos=n,g=m,c=2,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s