Original

ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत ।तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् ॥ १३ ॥

Segmented

ततो माम् अब्रवीत् प्रीतस् तप आतिष्ठ भारत तपस्वी नचिरेण त्वम् द्रक्ष्यसे विबुध-अधिपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीतस् प्री pos=va,g=m,c=1,n=s,f=part
तप तपस् pos=n,g=n,c=2,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
भारत भारत pos=a,g=m,c=8,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
नचिरेण नचिर pos=a,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
विबुध विबुध pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s