Original

स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम ।अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ॥ १२ ॥

Segmented

स तथ्यम् मम तत् श्रुत्वा ब्राह्मणो राज-सत्तम अपूजयत माम् राजन् प्रीतिमांः च अभवत् मयि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अपूजयत पूजय् pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रीतिमांः प्रीतिमत् pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
मयि मद् pos=n,g=,c=7,n=s