Original

भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः ।एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि ॥ १० ॥

Segmented

भृगुतुङ्गम् अथो गत्वा काम्यकाद् आस्थितस् तपः एक-रात्र-उषितः कंचिद् अपश्यम् ब्राह्मणम् पथि

Analysis

Word Lemma Parse
भृगुतुङ्गम् भृगुतुङ्ग pos=n,g=m,c=2,n=s
अथो अथो pos=i
गत्वा गम् pos=vi
काम्यकाद् काम्यक pos=n,g=m,c=5,n=s
आस्थितस् आस्था pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
एक एक pos=n,comp=y
रात्र रात्र pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
पथि पथिन् pos=n,g=m,c=7,n=s