Original

वैशंपायन उवाच ।यथागतं गते शक्रे भ्रातृभिः सह संगतः ।कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत् ॥ १ ॥

Segmented

वैशम्पायन उवाच यथागतम् गते शक्रे भ्रातृभिः सह संगतः कृष्णया च एव बीभत्सुः धर्मपुत्रम् अपूजयत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
शक्रे शक्र pos=n,g=m,c=7,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
अपूजयत् पूजय् pos=v,p=3,n=s,l=lan