Original

आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः ।धनंजयमभिप्रेक्ष्य विनीतं स्थितमन्तिके ॥ ९ ॥

Segmented

महा-तेजाः कुन्ती-पुत्रः युधिष्ठिरः धनंजयम् अभिप्रेक्ष्य विनीतम् स्थितम् अन्तिके

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
विनीतम् विनी pos=va,g=m,c=2,n=s,f=part
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अन्तिके अन्तिक pos=n,g=n,c=7,n=s