Original

धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम् ।भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ॥ ८ ॥

Segmented

धनञ्जयः च तेजस्वी प्रणिपत्य पुरंदरम् भृत्य-वत् प्रणतस् तस्थौ देव-राज-समीपात्

Analysis

Word Lemma Parse
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
प्रणिपत्य प्रणिपत् pos=vi
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
भृत्य भृत्य pos=n,comp=y
वत् वत् pos=i
प्रणतस् प्रणम् pos=va,g=m,c=1,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
समीपात् समीप pos=n,g=n,c=5,n=s