Original

पार्थानभ्याजगामाशु देवराजः पुरंदरः ।आगत्य च सहस्राक्षो रथादवरुरोह वै ॥ ५ ॥

Segmented

पार्थान् अभ्याजगाम आशु देवराजः पुरंदरः आगत्य च सहस्राक्षो रथाद् अवरुरोह वै

Analysis

Word Lemma Parse
पार्थान् पार्थ pos=n,g=m,c=2,n=p
अभ्याजगाम अभ्यागम् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
आगत्य आगम् pos=vi
pos=i
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अवरुरोह अवरुह् pos=v,p=3,n=s,l=lit
वै वै pos=i