Original

ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् ।मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥ ४ ॥

Segmented

ततः स हरिभिः युक्तम् जाम्बूनद-परिष्कृतम् मेघ-नादिनम् आरुह्य श्रिया परमया ज्वलन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
हरिभिः हरि pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
जाम्बूनद जाम्बूनद pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
मेघ मेघ pos=n,comp=y
नादिनम् नादिन् pos=a,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
श्रिया श्री pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part