Original

तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा ।विमानैः सूर्यसंकाशैर्देवराजमरिंदमम् ॥ ३ ॥

Segmented

तम् समन्ताद् अनुययुः गन्धर्व-अप्सरसः तथा विमानैः सूर्य-संकाशैः देव-राजम् अरिंदमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समन्ताद् समन्तात् pos=i
अनुययुः अनुया pos=v,p=3,n=p,l=lit
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
विमानैः विमान pos=n,g=n,c=3,n=p
सूर्य सूर्य pos=n,comp=y
संकाशैः संकाश pos=n,g=n,c=3,n=p
देव देव pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s