Original

रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत ।पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ॥ २ ॥

Segmented

रथ-नेमि-स्वनः च एव घण्टा-शब्दः च भारत पृथग् व्याल-मृगाणाम् च पक्षिणाम् च एव सर्वशः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
घण्टा घण्टा pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
पृथग् पृथक् pos=i
व्याल व्याल pos=n,comp=y
मृगाणाम् मृग pos=n,g=m,c=6,n=p
pos=i
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i