Original

संवत्सरं ब्रह्मचारी नियतः संशितव्रतः ।स जीवेत निराबाधः सुसुखी शरदां शतम् ॥ १६ ॥

Segmented

संवत्सरम् ब्रह्मचारी नियतः संशित-व्रतः स जीवेत निराबाधः सु सुखी शरदाम् शतम्

Analysis

Word Lemma Parse
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जीवेत जीव् pos=v,p=3,n=s,l=vidhilin
निराबाधः निराबाध pos=a,g=m,c=1,n=s
सु सु pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
शरदाम् शरद् pos=n,g=f,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s