Original

धनेश्वरगृहस्थानां पाण्डवानां समागमम् ।शक्रेण य इमं विद्वानधीयीत समाहितः ॥ १५ ॥

Segmented

धनेश्वर-गृह-स्थानाम् पाण्डवानाम् समागमम् शक्रेण य इमम् विद्वान् अधीयीत समाहितः

Analysis

Word Lemma Parse
धनेश्वर धनेश्वर pos=n,comp=y
गृह गृह pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
समागमम् समागम pos=n,g=m,c=2,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
यद् pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
समाहितः समाहित pos=a,g=m,c=1,n=s