Original

अस्त्राणि लब्धानि च पाण्डवेन सर्वाणि मत्तः प्रयतेन राजन् ।कृतप्रियश्चास्मि धनंजयेन जेतुं न शक्यस्त्रिभिरेष लोकैः ॥ १३ ॥

Segmented

अस्त्राणि लब्धानि च पाण्डवेन सर्वाणि मत्तः प्रयतेन राजन् कृत-प्रियः च अस्मि धनंजयेन जेतुम् न शक्यस् त्रिभिः एष लोकैः

Analysis

Word Lemma Parse
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
लब्धानि लभ् pos=va,g=n,c=1,n=p,f=part
pos=i
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
मत्तः मद् pos=n,g=m,c=5,n=s
प्रयतेन प्रयम् pos=va,g=m,c=3,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
धनंजयेन धनंजय pos=n,g=m,c=3,n=s
जेतुम् जि pos=vi
pos=i
शक्यस् शक्य pos=a,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एष एतद् pos=n,g=m,c=1,n=s
लोकैः लोक pos=n,g=m,c=3,n=p