Original

तं तथादीनमनसं राजानं हर्षसंप्लुतम् ।उवाच वचनं धीमान्देवराजः पुरंदरः ॥ ११ ॥

Segmented

तम् तथा अदीन-मनसम् राजानम् हर्ष-संप्लुतम् उवाच वचनम् धीमान् देव-राजः पुरंदरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
अदीन अदीन pos=a,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
हर्ष हर्ष pos=n,comp=y
संप्लुतम् सम्प्लु pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s