Original

जटिलं देवराजस्य तपोयुक्तमकल्मषम् ।हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् ॥ १० ॥

Segmented

जटिलम् देव-राजस्य तपः-युक्तम् अकल्मषम् हर्षेण महता आविष्टः फल्गुनस्य अथ दर्शनात्

Analysis

Word Lemma Parse
जटिलम् जटिल pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अकल्मषम् अकल्मष pos=a,g=m,c=2,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
अथ अथ pos=i
दर्शनात् दर्शन pos=n,g=n,c=5,n=s