Original

वैशंपायन उवाच ।एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः ।बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ॥ १ ॥

Segmented

वैशम्पायन उवाच एतस्मिन्न् एव काले तु सर्व-वादित्र-निस्वनः बभूव तुमुलः शब्दस् तु अन्तरिक्षे दिवौकसाम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सर्व सर्व pos=n,comp=y
वादित्र वादित्र pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दस् शब्द pos=n,g=m,c=1,n=s
तु तु pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p