Original

यमास्थितः स्थावरजङ्गमानि विभावसुर्भावयतेऽमितौजाः ।तस्योदयं चास्तमयं च वीरास्तत्र स्थितास्ते ददृशुर्नृसिंहाः ॥ ९ ॥

Segmented

यम् आस्थितः स्थावर-जङ्गमानि विभावसुः भावयते अमित-ओजाः तस्य उदयम् च अस्तमयम् च वीरास् तत्र स्थितास् ते ददृशुः नृ-सिंहाः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
स्थावर स्थावर pos=a,comp=y
जङ्गमानि जङ्गम pos=a,g=n,c=2,n=p
विभावसुः विभावसु pos=n,g=m,c=1,n=s
भावयते भावय् pos=v,p=3,n=s,l=lat
अमित अमित pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उदयम् उदय pos=n,g=m,c=2,n=s
pos=i
अस्तमयम् अस्तमय pos=n,g=m,c=2,n=s
pos=i
वीरास् वीर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
स्थितास् स्था pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नृ नृ pos=n,comp=y
सिंहाः सिंह pos=n,g=m,c=1,n=p