Original

स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात् ।विभक्तभावो न बभूव कश्चिदहर्निशानां पुरुषप्रवीर ॥ ८ ॥

Segmented

स्व-तेजसा तस्य नग-उत्तमस्य महा-औषधीनाम् च तथा प्रभावात् विभक्त-भावः न बभूव कश्चिद् अहः-निशानाम् पुरुष-प्रवीर

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नग नग pos=n,comp=y
उत्तमस्य उत्तम pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
औषधीनाम् औषधी pos=n,g=f,c=6,n=p
pos=i
तथा तथा pos=i
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
विभक्त विभज् pos=va,comp=y,f=part
भावः भाव pos=n,g=m,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अहः अहर् pos=n,comp=y
निशानाम् निशा pos=n,g=f,c=6,n=p
पुरुष पुरुष pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s