Original

अनेकवर्णैश्च सुगन्धिभिश्च महाद्रुमैः संततमभ्रमालिभिः ।तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥ ७ ॥

Segmented

अनेक-वर्णैः च सुगन्धिभिः च महा-द्रुमैः संततम् अभ्र-मालिन् तपः-प्रधानाः सततम् चरन्तः शृङ्गम् गिरेः चिन्तयितुम् न शेकुः

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
pos=i
सुगन्धिभिः सुगन्धि pos=a,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
संततम् संतन् pos=va,g=n,c=2,n=s,f=part
अभ्र अभ्र pos=n,comp=y
मालिन् मालिन् pos=a,g=m,c=3,n=p
तपः तपस् pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
सततम् सततम् pos=i
चरन्तः चर् pos=va,g=m,c=1,n=p,f=part
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
चिन्तयितुम् चिन्तय् pos=vi
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit