Original

क्रीडाप्रदेशांश्च समृद्धरूपान्सुचित्रमाल्यावृतजातशोभान् ।मणिप्रवेकान्सुमनोहरांश्च यथा भवेयुर्धनदस्य राज्ञः ॥ ६ ॥

Segmented

क्रीडा-प्रदेशान् च समृद्ध-रूपान् सु चित्र-माल्य-आवृत-जात-शोभान् मणि-प्रवेकान् सुमनोहरांः च यथा भवेयुः धनदस्य

Analysis

Word Lemma Parse
क्रीडा क्रीडा pos=n,comp=y
प्रदेशान् प्रदेश pos=n,g=m,c=2,n=p
pos=i
समृद्ध समृध् pos=va,comp=y,f=part
रूपान् रूप pos=n,g=m,c=2,n=p
सु सु pos=i
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
जात जन् pos=va,comp=y,f=part
शोभान् शोभा pos=n,g=m,c=2,n=p
मणि मणि pos=n,comp=y
प्रवेकान् प्रवेक pos=a,g=m,c=2,n=p
सुमनोहरांः pos=i
यथा pos=i
यथा भू pos=v,p=3,n=p,l=vidhilin
भवेयुः धनद pos=n,g=m,c=6,n=s
धनदस्य राजन् pos=n,g=m,c=6,n=s