Original

साक्षात्कुबेरेण कृताश्च तस्मिन्नगोत्तमे संवृतकूलरोधसः ।कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन् ॥ ५ ॥

Segmented

साक्षात् कुबेरेण कृताः च तस्मिन् नग-उत्तमे संवृत-कूल-रोधस् कादम्ब-कारण्डव-हंस-जुष्टाः पद्म-आकुलाः पुष्करिणीः अपश्यन्

Analysis

Word Lemma Parse
साक्षात् साक्षात् pos=i
कुबेरेण कुबेर pos=n,g=m,c=3,n=s
कृताः कृ pos=va,g=f,c=2,n=p,f=part
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
नग नग pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
संवृत संवृ pos=va,comp=y,f=part
कूल कूल pos=n,comp=y
रोधस् रोधस् pos=n,g=f,c=2,n=p
कादम्ब कादम्ब pos=n,comp=y
कारण्डव कारण्डव pos=n,comp=y
हंस हंस pos=n,comp=y
जुष्टाः जुष् pos=va,g=f,c=2,n=p,f=part
पद्म पद्म pos=n,comp=y
आकुलाः आकुल pos=a,g=f,c=2,n=p
पुष्करिणीः पुष्करिणी pos=n,g=f,c=2,n=p
अपश्यन् पश् pos=v,p=3,n=p,l=lan