Original

मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य ।शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः ॥ ४ ॥

Segmented

मयूर-हंस-स्वन-नादितानि पुष्प-उपकीर्णानि महा-अचलस्य शृङ्गाणि सानूनि च पश्यमाना गिरेः परम् हर्षम् अवाप्य तस्थुः

Analysis

Word Lemma Parse
मयूर मयूर pos=n,comp=y
हंस हंस pos=n,comp=y
स्वन स्वन pos=n,comp=y
नादितानि नादय् pos=va,g=n,c=2,n=p,f=part
पुष्प पुष्प pos=n,comp=y
उपकीर्णानि उपकृ pos=va,g=n,c=2,n=p,f=part
महा महत् pos=a,comp=y
अचलस्य अचल pos=n,g=m,c=6,n=s
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
सानूनि सानु pos=n,g=n,c=2,n=p
pos=i
पश्यमाना पश् pos=va,g=m,c=1,n=p,f=part
गिरेः गिरि pos=n,g=m,c=6,n=s
परम् पर pos=n,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
तस्थुः स्था pos=v,p=3,n=p,l=lit