Original

संक्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवि प्रवेशम् ।माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः ॥ २९ ॥

Segmented

संक्षेपतो वै स विशुद्ध-कर्मा तेभ्यः समाख्याय दिवि प्रवेशम् माद्री-सुताभ्याम् सहितः किरीटी सुष्वाप ताम् आवसतिम् प्रतीतः

Analysis

Word Lemma Parse
संक्षेपतो संक्षेप pos=n,g=m,c=5,n=s
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
समाख्याय समाख्या pos=vi
दिवि दिव् pos=n,g=m,c=7,n=s
प्रवेशम् प्रवेश pos=n,g=m,c=2,n=s
माद्री माद्री pos=n,comp=y
सुताभ्याम् सुत pos=n,g=m,c=3,n=d
सहितः सहित pos=a,g=m,c=1,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
आवसतिम् आवसति pos=n,g=f,c=2,n=s
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part