Original

एवं मयास्त्राण्युपशिक्षितानि शक्राच्च वाताच्च शिवाच्च साक्षात् ।तथैव शीलेन समाधिना च प्रीताः सुरा मे सहिताः सहेन्द्राः ॥ २८ ॥

Segmented

एवम् मया अस्त्राणि उपशिक्षितानि शक्रात् च वाततः च शिवात् च साक्षात् तथा एव शीलेन समाधिना च प्रीताः सुरा मे सहिताः सह इन्द्राः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
मया मद् pos=n,g=,c=3,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
उपशिक्षितानि उपशिक्ष् pos=va,g=n,c=1,n=p,f=part
शक्रात् शक्र pos=n,g=m,c=5,n=s
pos=i
वाततः वात pos=n,g=m,c=5,n=s
pos=i
शिवात् शिव pos=n,g=m,c=5,n=s
pos=i
साक्षात् साक्षात् pos=i
तथा तथा pos=i
एव एव pos=i
शीलेन शील pos=n,g=n,c=3,n=s
समाधिना समाधि pos=n,g=m,c=3,n=s
pos=i
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
सुरा सुर pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
सह सह pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p