Original

ततः स तेषां कुरुपुंगवानां तेषां च सूर्याग्निसमप्रभाणाम् ।विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत्कथयां बभूव ॥ २७ ॥

Segmented

ततः स तेषाम् कुरु-पुंगवानाम् तेषाम् च सूर्य-अग्नि-सम-प्रभा विप्र-ऋषभाणाम् उपविश्य मध्ये सर्वम् यथावत् कथयांबभूव

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
सूर्य सूर्य pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=6,n=p
विप्र विप्र pos=n,comp=y
ऋषभाणाम् ऋषभ pos=n,g=m,c=6,n=p
उपविश्य उपविश् pos=vi
मध्ये मध्य pos=n,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावत् यथावत् pos=i
कथयांबभूव कथय् pos=v,p=3,n=s,l=lit