Original

गते तु तस्मिन्वरदेववाहे शक्रात्मजः सर्वरिपुप्रमाथी ।शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति ।दिवाकराभाणि विभूषणानि प्रीतः प्रियायै सुतसोममात्रे ॥ २६ ॥

Segmented

गते तु तस्मिन् वर-देव-वाहे शक्र-आत्मजः सर्व-रिपु-प्रमाथी शक्रेण दत्तानि ददौ महात्मा महाधनानि उत्तम-रूपवत् दिवाकर-आभानि विभूषणानि प्रीतः प्रियायै सुत-सोम-मात्रे

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
वर वर pos=n,comp=y
देव देव pos=n,comp=y
वाहे वाह pos=n,g=m,c=7,n=s
शक्र शक्र pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
रिपु रिपु pos=n,comp=y
प्रमाथी प्रमाथिन् pos=a,g=m,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
दत्तानि दा pos=va,g=n,c=2,n=p,f=part
ददौ दा pos=v,p=3,n=s,l=lit
महात्मा महात्मन् pos=a,g=m,c=1,n=s
महाधनानि महाधन pos=a,g=n,c=2,n=p
उत्तम उत्तम pos=a,comp=y
रूपवत् रूपवत् pos=a,g=n,c=2,n=p
दिवाकर दिवाकर pos=n,comp=y
आभानि आभ pos=a,g=n,c=2,n=p
विभूषणानि विभूषण pos=n,g=n,c=2,n=p
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रियायै प्रिया pos=n,g=f,c=4,n=s
सुत सुत pos=n,comp=y
सोम सोम pos=n,comp=y
मात्रे मातृ pos=n,g=f,c=4,n=s