Original

तानप्यसौ मातलिरभ्यनन्दत्पितेव पुत्राननुशिष्य चैनान् ।ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य ॥ २५ ॥

Segmented

तान् अपि असौ मातलिः अभ्यनन्दत् पिता इव पुत्रान् अनुशिष्य च एनान् ययौ रथेन अप्रतिम-प्रभेन पुनः सकाशम् त्रिदिव-ईश्वरस्य

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अनुशिष्य अनुशिष् pos=vi
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
ययौ या pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
अप्रतिम अप्रतिम pos=a,comp=y
प्रभेन प्रभा pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
सकाशम् सकाश pos=n,g=m,c=2,n=s
त्रिदिव त्रिदिव pos=n,comp=y
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s