Original

ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमग्र्यं सुरराजतुल्यम् ।सर्वं यथावच्च दिवौकसस्तान्पप्रच्छुरेनं कुरुराजपुत्राः ॥ २४ ॥

Segmented

ते मातलेः चक्रुः अतीव हृष्टाः सत्कारम् अग्र्यम् सुरराज-तुल्यम् सर्वम् यथावत् च दिवौकसस् तान् पप्रच्छुः एनम् कुरु-राज-पुत्राः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मातलेः मातलि pos=n,g=m,c=6,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
अतीव अतीव pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
सुरराज सुरराज pos=n,comp=y
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावत् यथावत् pos=i
pos=i
दिवौकसस् दिवौकस् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p