Original

यमास्थितः सप्त जघान पूगान्दितेः सुतानां नमुचेर्निहन्ता ।तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्त्वाः ॥ २३ ॥

Segmented

यम् आस्थितः सप्त जघान पूगान् दितेः सुतानाम् नमुचेः निहन्ता तम् इन्द्र-वाहम् समुपेत्य पार्थाः प्रदक्षिणम् चक्रुः अदीन-सत्त्वाः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
सप्त सप्तन् pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
पूगान् पूग pos=n,g=m,c=2,n=p
दितेः दिति pos=n,g=f,c=6,n=s
सुतानाम् सुत pos=n,g=m,c=6,n=p
नमुचेः नमुचि pos=n,g=m,c=6,n=s
निहन्ता निहन्तृ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
वाहम् वाह pos=n,g=m,c=2,n=s
समुपेत्य समुपे pos=vi
पार्थाः पार्थ pos=n,g=m,c=1,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
अदीन अदीन pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p