Original

वृकोदरस्यापि ववन्द पादौ माद्रीसुताभ्यामभिवादितश्च ।समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥ २१ ॥

Segmented

वृकोदरस्य अपि ववन्द पादौ माद्री-सुताभ्याम् अभिवादितः च समेत्य कृष्णाम् परिसान्त्व्य च एनाम् प्रह्वो ऽभवद् भ्रातुः उपह्वरे सः

Analysis

Word Lemma Parse
वृकोदरस्य वृकोदर pos=n,g=m,c=6,n=s
अपि अपि pos=i
ववन्द वन्द् pos=v,p=3,n=s,l=lit
पादौ पाद pos=n,g=m,c=2,n=d
माद्री माद्री pos=n,comp=y
सुताभ्याम् सुत pos=n,g=m,c=3,n=d
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part
pos=i
समेत्य समे pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
परिसान्त्व्य परिसान्त्वय् pos=vi
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
प्रह्वो प्रह्व pos=a,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
उपह्वरे उपह्वर pos=n,g=n,c=7,n=s
सः तद् pos=n,g=m,c=1,n=s