Original

स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात् ।धौम्यस्य पादावभिवाद्य पूर्वमजातशत्रोस्तदनन्तरं च ॥ २० ॥

Segmented

स शैलम् आसाद्य किरीट-माली महा-इन्द्र-वाहात् अवरुह्य तस्मात् धौम्यस्य पादौ अभिवाद्य पूर्वम् अजात-शत्रोः तद्-अनन्तरम् च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
किरीट किरीट pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वाहात् वाह pos=n,g=m,c=5,n=s
अवरुह्य अवरुह् pos=vi
तस्मात् तद् pos=n,g=m,c=5,n=s
धौम्यस्य धौम्य pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
अभिवाद्य अभिवादय् pos=vi
पूर्वम् पूर्वम् pos=i
अजात अजात pos=a,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
pos=i