Original

तान्वीर्ययुक्तान्सुविशुद्धसत्त्वांस्तेजस्विनः सत्यधृतिप्रधानान् ।संप्रीयमाणा बहवोऽभिजग्मुर्गन्धर्वसंघाश्च महर्षयश्च ॥ २ ॥

Segmented

तान् वीर्य-युक्तान् सु विशुद्ध-सत्त्वान् तेजस्विनः सत्य-धृति-प्रधानान् संप्रीयमाणा बहवो ऽभिजग्मुः गन्धर्व-संघाः च महा-ऋषयः च

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
वीर्य वीर्य pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
सु सु pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
सत्त्वान् सत्त्व pos=n,g=m,c=2,n=p
तेजस्विनः तेजस्विन् pos=a,g=m,c=2,n=p
सत्य सत्य pos=n,comp=y
धृति धृति pos=n,comp=y
प्रधानान् प्रधान pos=n,g=m,c=2,n=p
संप्रीयमाणा सम्प्री pos=va,g=m,c=1,n=p,f=part
बहवो बहु pos=a,g=m,c=1,n=p
ऽभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
गन्धर्व गन्धर्व pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i