Original

तमास्थितः संददृशे किरीटी स्रग्वी वराण्याभरणानि बिभ्रत् ।धनंजयो वज्रधरप्रभावः श्रिया ज्वलन्पर्वतमाजगाम ॥ १९ ॥

Segmented

तम् आस्थितः संददृशे किरीटी स्रग्वी वराणि आभरणानि बिभ्रत् धनंजयो वज्रधर-प्रभावः श्रिया ज्वलन् पर्वतम् आजगाम

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
संददृशे संदृश् pos=v,p=3,n=s,l=lit
किरीटी किरीटिन् pos=a,g=m,c=1,n=s
स्रग्वी स्रग्विन् pos=a,g=m,c=1,n=s
वराणि वर pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
धनंजयो धनंजय pos=n,g=m,c=1,n=s
वज्रधर वज्रधर pos=n,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit