Original

स दीप्यमानः सहसान्तरिक्षं प्रकाशयन्मातलिसंगृहीतः ।बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्ज्वलिता विधूमा ॥ १८ ॥

Segmented

स दीप्यमानः सहसा अन्तरिक्षम् प्रकाशयन् मातलि-संगृहीतः बभौ महा-उल्का इव घन-अन्तर-स्था शिखा इव च अग्नेः ज्वलिता विधूमा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीप्यमानः दीप् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
प्रकाशयन् प्रकाशय् pos=va,g=n,c=1,n=s,f=part
मातलि मातलि pos=n,comp=y
संगृहीतः संग्रह् pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
घन घन pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
शिखा शिखा pos=n,g=f,c=1,n=s
इव इव pos=i
pos=i
अग्नेः अग्नि pos=n,g=m,c=6,n=s
ज्वलिता ज्वल् pos=va,g=f,c=1,n=s,f=part
विधूमा विधूम pos=a,g=f,c=1,n=s