Original

ततः कदाचिद्धरिसंप्रयुक्तं महेन्द्रवाहं सहसोपयातम् ।विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव ॥ १७ ॥

Segmented

ततः कदाचिद् हरि-सम्प्रयुक्तम् महा-इन्द्र-वाहम् सहसा उपयातम् विद्युत्-प्रभम् प्रेक्ष्य महा-रथानाम् हर्षो ऽर्जुनम् चिन्तयताम् बभूव

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
हरि हरि pos=n,comp=y
सम्प्रयुक्तम् सम्प्रयुज् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वाहम् वाह pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उपयातम् उपया pos=va,g=m,c=2,n=s,f=part
विद्युत् विद्युत् pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
महा महत् pos=a,comp=y
रथानाम् रथ pos=n,g=m,c=6,n=p
हर्षो हर्ष pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
चिन्तयताम् चिन्तय् pos=va,g=m,c=6,n=p,f=part
बभूव भू pos=v,p=3,n=s,l=lit