Original

भ्रातुर्नियोगात्तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी ।यत्काम्यकात्प्रव्रजितः स जिष्णुस्तदैव ते शोकहता बभूवुः ॥ १५ ॥

Segmented

भ्रातुः नियोगात् तु युधिष्ठिरस्य वनाद् असौ वारण-मत्त-गामी यत् काम्यकात् प्रव्रजितः स जिष्णुस् तदा एव ते शोक-हताः बभूवुः

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
तु तु pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
वनाद् वन pos=n,g=n,c=5,n=s
असौ अदस् pos=n,g=m,c=1,n=s
वारण वारण pos=n,comp=y
मत्त मद् pos=va,comp=y,f=part
गामी गामिन् pos=a,g=m,c=1,n=s
यत् यत् pos=i
काम्यकात् काम्यक pos=n,g=m,c=5,n=s
प्रव्रजितः प्रव्रज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जिष्णुस् जिष्णु pos=n,g=m,c=1,n=s
तदा तदा pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
शोक शोक pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit