Original

यदैव धौम्यानुमते महात्मा कृत्वा जटाः प्रव्रजितः स जिष्णुः ।तदैव तेषां न बभूव हर्षः कुतो रतिस्तद्गतमानसानाम् ॥ १४ ॥

Segmented

यदा एव धौम्य-अनुमते महात्मा कृत्वा जटाः प्रव्रजितः स जिष्णुः तदा एव तेषाम् न बभूव हर्षः कुतो रतिस् तद्-गत-मानसानाम्

Analysis

Word Lemma Parse
यदा यदा pos=i
एव एव pos=i
धौम्य धौम्य pos=n,comp=y
अनुमते अनुमत pos=n,g=n,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
जटाः जटा pos=n,g=f,c=2,n=p
प्रव्रजितः प्रव्रज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
तदा तदा pos=i
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
हर्षः हर्ष pos=n,g=m,c=1,n=s
कुतो कुतस् pos=i
रतिस् रति pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मानसानाम् मानस pos=n,g=m,c=6,n=p